B 272-2 Padmapurāṇa
Manuscript culture infobox
Filmed in: B 272/2
Title: Padmapurāṇa
Dimensions: 27 x 12 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/934
Remarks:
Reel No. B 272/2
Inventory No. 42299
Title Harivaṃśaśravaṇavidhiḥ
Remarks assigned to the Padmapurāṇa
Author
Subject Mahātmya
Language Sanskrit
Text Features śravaṇavidhi -māhātmya from Harivaṃśapurāṇa
Reference Sautikṛta? Bhaviṣyaparva, Padmapurāṇā Yogeśvaratantra Mahābhārata khilaparva,
Manuscript Details
Script Devanagari
Material paper
State incomplete, missing
Size 27.0 x 12.0 cm
Binding Hole
Folios 18
Lines per Folio 9–11
Foliation figures on upper left -hand and lower right-hand margin of the verso, beneath the abbreviated title ha. ka.and hariḥ / ha. mā and rāmaḥ is according to kathā and māhātmya
Scribe Dinkrarāja
Date of Copying VS 1955
Place of Deposit NAK
Accession No. 4/934
Manuscript Features
Fol. 4 is missing.
Excerpts
Beginning
oṃ namo bhagavate vāsudevāya || ||
atha harivaṃśaśravaṇamāhātmyam ucyate || ||
nārāyaṇan-namaskṛtya(2) naraṃ caiva narottamaṃ ||
devīṃ sarasvatīṃ caiva tato jayam udīrayet || 1 ||
dvaipāyanauṣṭhapuṭaniḥsṛtam aprameyaṃ
puṇyaṃ(3) pavitraṃ-m athapāpaharaṃ śivaṃ ca ||
yo bhārataṃ samadhigachati(!) vācyamānaṃ
kiṃ tasya puṣkarajalairabhiṣecanena || (4)2 ||
jayati parāsarasūnuḥ
satyavatīhṛdayanaṃdano vyāsaḥ ||
yasyāsya kamala galitaṃ
vāṅmayam amṛtaṃ jagat pi(5)vaṃti (!) || 3 || (fol. 1v1–5)
End
tatphalaṃ śravaṇasyāsya labhate bhuvi mānavaḥ ||
vājapeyasahasrasya aśvame(6)dhaśatasya ca || 113 ||
śravaṇāl-labhate puṇyaṃ naro nārī na śaṃsayaḥ ||
ādityādigrahāḥ sarve viṣṇur daśadhṛ(7)tākṛti || 114 || (!)
brahmarudrādayo devāḥ gaṃgā[[di]] saritas tathā ||
puṣkarādhyāś ca tīrthā ye śrotārasya sadaiva hi ()8||
prapachati(!) śubhaṃ tuṣṭā narasya śravaṇāt kila || 115 || (fol. 19v5–8)
Colophon
iti śṛīviśvānaṃde taṃtre harivaṃśamāhātmye śrīumāmaheśvarasaṃvāde ha(3)rivaṃśādiyogavarṇane gokarṇasyakathāvarṇane navamodhyyaḥ || ||
samvat 19(4)55 sāla miti kārtikaśukla 6 roja 7 tad dine śrīdinkararājavipreṇa likhitaṃ samāptaḥ (!) || (fol. 14r2–4)
iti śrīpadmapurāṇoktaharivaṃśaśravaṇavidhi(!) samāptaṃ śubhm(!)|| || (fol. 19v8–9)
Microfilm Details
Reel No. B 272/2
Date of Filming 01-05-1972
Exposures 19
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU/MS
Date 29-04-2004