B 272-2 Padmapurāṇa

Manuscript culture infobox

Filmed in: B 272/2
Title: Padmapurāṇa
Dimensions: 27 x 12 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/934
Remarks:

Reel No. B 272/2

Inventory No. 42299

Title Harivaṃśaśravaṇavidhiḥ

Remarks assigned to the Padmapurāṇa

Author

Subject Mahātmya

Language Sanskrit

Text Features śravaṇavidhi -māhātmya from Harivaṃśapurāṇa

Reference Sautikṛta? Bhaviṣyaparva, Padmapurāṇā Yogeśvaratantra Mahābhārata khilaparva,

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing

Size 27.0 x 12.0 cm

Binding Hole

Folios 18

Lines per Folio 9–11

Foliation figures on upper left -hand and lower right-hand margin of the verso, beneath the abbreviated title ha. ka.and hariḥ / ha. mā and rāmaḥ is according to kathā and māhātmya

Scribe Dinkrarāja

Date of Copying VS 1955

Place of Deposit NAK

Accession No. 4/934

Manuscript Features

Fol. 4 is missing.

Excerpts

Beginning

oṃ namo bhagavate vāsudevāya ||    ||

atha harivaṃśaśravaṇamāhātmyam ucyate ||    ||

nārāyaṇan-namaskṛtya(2) naraṃ caiva narottamaṃ ||
devīṃ sarasvatīṃ caiva tato jayam udīrayet || 1 ||

dvaipāyanauṣṭhapuṭaniḥsṛtam aprameyaṃ
puṇyaṃ(3) pavitraṃ-m athapāpaharaṃ śivaṃ ca ||
yo bhārataṃ samadhigachati(!) vācyamānaṃ
kiṃ tasya puṣkarajalairabhiṣecanena || (4)2 ||

jayati parāsarasūnuḥ
satyavatīhṛdayanaṃdano vyāsaḥ ||
yasyāsya kamala galitaṃ
vāṅmayam amṛtaṃ jagat pi(5)vaṃti (!) || 3 || (fol. 1v1–5)

End

tatphalaṃ śravaṇasyāsya labhate bhuvi mānavaḥ ||
vājapeyasahasrasya aśvame(6)dhaśatasya ca || 113 ||

śravaṇāl-labhate puṇyaṃ naro nārī na śaṃsayaḥ ||
ādityādigrahāḥ sarve viṣṇur daśadhṛ(7)tākṛti || 114 || (!)

brahmarudrādayo devāḥ gaṃgā[[di]] saritas tathā ||
puṣkarādhyāś ca tīrthā ye śrotārasya sadaiva hi ()8||
prapachati(!) śubhaṃ tuṣṭā narasya śravaṇāt kila || 115 || (fol. 19v5–8)

Colophon

iti śṛīviśvānaṃde taṃtre harivaṃśamāhātmye śrīumāmaheśvarasaṃvāde ha(3)rivaṃśādiyogavarṇane gokarṇasyakathāvarṇane navamodhyyaḥ ||    ||
samvat 19(4)55 sāla miti kārtikaśukla 6 roja 7 tad dine śrīdinkararājavipreṇa likhitaṃ samāptaḥ (!) || (fol. 14r2–4)

iti śrīpadmapurāṇoktaharivaṃśaśravaṇavidhi(!) samāptaṃ śubhm(!)||    || (fol. 19v8–9)

Microfilm Details

Reel No. B 272/2

Date of Filming 01-05-1972

Exposures 19

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 29-04-2004